Tuesday, December 21, 2010

Tragic Incident

मुम्बै मिरर् इति नामक्या: दिनपत्रिकात: उद्रुता – वास्तविक्या:
घटनाया: विवरणम्
केरलस्थे मलप्पुरं प्रदेशे घटिता घटना एषा । अनुजस्य लक्ष्मणस्य विवाहार्थं ज्येष्ठः सहोदर: केशव: आगतवान् । कश्चित् कार्यार्थं स: पाकशालाद्वारा गच्छन् आसीत् । केरलराज्ये,अनतिपूर्वकाले भूमे: खननं कृत्वा कुट्टिमस्तरे (floor level) एव चुल्ल्या: स्थापनं भवति स्म । महानसे, गमनसमये, केशव: अनवधानकारणत: कुट्टिमे पतिते दग्धमाने काष्ठे स्खलित्वा कुट्टिमस्थरे विध्यमानस्य काष्ठ् चुल्ल्यां स्थापिते, पाद-द्वयस्य यावत् व्यासस्य विस्तीर्णे बृहद् पात्रे क्वथितमानस्य (boiling) क्वथिते (sAmbAr) अपतत् | बहि: आगन्तुम् अशक्य:/ अशक्त: स: क्वथितमाने क्वथिते एव मज्जित:
सर्वे जना: उपरि विध्यमाने सभाग्रूहे प्रवर्तमाने विवाहकार्यक्रमे व्यस्ता:/ रता: आसन्, इत्यत: केशवस्य क्रन्दनं केष्वपि श्रुतिपदे न पतितम् । उचिते समये, साहाय्यस्य अभावात क्वथितमानस्य क्वथितेन सह वराकस्य केशवस्य शरीरम् अपि क्वथितं, स: पञ्चत्वं प्राप्तवान् च
एतादृशं दुर्मरणंप्रति / दुर्मरणवृत्तम् अद्यावधि मया न श्रुतम् एव ।

अय्यर् सुब्रह्मणिय:ळ्, फ्रीमाण्ड्, कलिफोर्णिया, अक्टूबर् ७, २००८

No comments:

Post a Comment