Tuesday, December 21, 2010

Thamboora

महाकायं तम्बूरवाद्यम्

कर्णाटकस्थे बङ्लूरु नगरे, विश्वस्य बृहद्कायस्य तम्बूरवाद्यस्य उद्घाटनं, विख्यात्री कलाकारी श्यामला G भावे महोदयया कृतम् । rain tree नामकात् वृक्षत: निर्मितस्य अस्य तम्बूरवाद्यस्य दैर्घ्यम् ११ पादम्, भार: १५० कि-ग्र्- च वर्तेते ।
अपर: विशेष: नाम अस्य तम्बूरवाद्यस्य मुखपुटे:-
मैसूरु दसरा पर्वोत्सव: - लक्ष्मी: - सरस्वती - गणेश: - त्यागरायस्वामिन: अमर पञ्चरत्न कीर्तनस्य प्रथमा रे(ले)खा, - मयूर: - व्याघ्र: - कमलपुष्पम् - आम्रफलम् - वट वृक्ष: - भारतस्य राष्ट्र गीतं, तदैव भारतस्य राष्ठ्र चिन्हम्, एते सर्वेऽपि उत्कीर्णा:
(चित्रिता:) सन्ति ॥

॥ जयतु संस्कृतम्, लसतु संस्कृतम्॥

अय्यर् सुब्रह्मणिय:, फ्रीमोण्ड्, कालिफोर्णिय - १८/९/०८

No comments:

Post a Comment