Tuesday, December 21, 2010

Muir Woods

विगते रविवासरे (१५/१०/२००६) भोजनानन्तरं वयं गृहात् १.३० वादने निर्गत्य/म्य "म्युर् वुड्स्" नामकं वनंप्रति गतवन्त:। तस्मिन् निबिडे आरण्ये घटाद्वयम् अटित्वा ६-३० वादने गृहं प्रत्यागतवन्त: ।

तत्रत्य बृहद् (३७० पदं यावत् उन्नतस्य, २७ पाद व्यासस्य) पुरातनान् (१००० वर्षाणाम् अधिकम्) महाद्रुमान् दृष्ट्वा वयं सर्वे विस्मयाकुला: (विस्मयाविष्टा:) अभवन् । गहन-वनमिदं वृक्षेभ्य: पूरितं, सम्प्लुतम् (वृक्षमयम्) अस्ति । तत्र १००० वर्षीयस्य पुरातनस्य महाद्रुमस्य खण्डम् एकं प्रदर्शनाय स्थापितम् अस्ति, यत्र अधोलिखितं विवरणम् अपि उल्लिखितम् अस्ति:-

१)वर्तुल रेखा: (रिन्ग्स्) वृक्षस्य आयु:/कालं सूचयति
२)समीपस्ता: वर्तुल रेषा: सूचयन्ति यत् वृक्ष: बहु उष्ण
बाधा अनुभूतवान् इति - दूरस्था रेखा सूचयति यत् अयं वृक्ष:
अतीव शीतबाधया पीडितवान् इति
३)एतस्य वृक्षस्य दग्ध्खाण्डे अधिका: कृष्ण्वर्णीय भागा:/अंशा:
दृश्यन्ते चेत् वृक्षमयम् अनलॆन अतीव बाधितवान् इति
ज्ञातव्यम् ।

अय्यर् सुब्रह्मणिय: फ्रीमोण्ड्, कालिफोर्णिया

No comments:

Post a Comment