Tuesday, December 21, 2010

Janaka Yajnavalkya

जनक-याज्ञवल्क्यो: मध्ये संभाषणम्

राजर्षि: जनक: एकदा शङ्काविष्ठ: भूत्वा गुरुं याज्ञवल्क्यं पृष्टवान् यत्
समग्रं विश्वं कुत: प्रकाशं प्राप्नोति इति । उत्तरं प्राप्तम् आदित्यात् इति ।
पुन: प्रश्न: उद्बभूत: यत् यदा सूर्य: न विद्यते, तदा कुत: वयं प्रकाशं प्राप्नुम: इति याज्ञवल्क्येन उक्तं चन्द्रात् इति । अतृप्तेन जनकेन पुन पृष्टं चन्द्रस्य अनुपस्थित्याम्, उदाहरणार्थम् अमावास्यायां, केन प्रकाशं दीयते इति ।
तदा याज्ञवल्क्य: इतोपि जनकं अनिश्चितस्थित्यां त्यक्तुम् अनिच्छन्, अस्मभ्यम् आत्मन: प्रकाशम् उपलभ्यते इत्युक्त्वा जनकस्य समाधानं
अकरोत् ।

अनेन उत्तरेण जनकस्य शङ्का दूरीकृता इति अस्माभि: चिन्तनीयं,यत: पुन: जनकेन किमपि न पृष्टम् । इदम् उत्तरं प्रमाणीकरोति यत्, दृश्यमानौ सूर्यचन्द्रौ अपि अदृश्यमानात् ब्रह्मण: एव प्रकाशं प्राप्नुत: इति समासेन/ संक्षिप्तेन वक्तुं शक्नुम:

।| जयतु संस्कृतम्, लसतु संस्क्रुतम् ॥

अय्यर् सुब्रह्मणिय:, फ्रीमोण्ड्, कलिफोर्णिया, /१९/२००८

No comments:

Post a Comment