Tuesday, December 21, 2010

Swabhava Dosha

स्वभावदोष:
(दूरदर्शनात् श्रुता्या: एकस्या: मलयालकथाया: भाषान्तरं)

कस्मिंश्चित् नगरे पादकन्दुकस्पर्धा प्रतिसंवस्तरे आयोजनं भवति स्म ।
अमुकाया: स्पर्धाया: दिनद्वयात् पूर्वं, क-गणस्य कन्दुकरक्षकस्य (goalkeeper)
एकस्मिन् पादे अस्थिभङ्गं अभूत् । अत: क्-गणस्य प्रबन्धक: अपरस्य
क्रीडकस्य अन्वेषणाय प्रतिष्ठवान् । मार्गे चलन् प्रभन्धक: एकस्मात् भारवाहिन्यात् कूष्माण्डान् समीपस्थं पण्यागारंप्रति निपुणतया निक्षिपन्तं कर्मकरं दृष्ट्वा, तस्य हस्तकौशलेन प्रभावितवान्,। स: निर्णितवान् यत् अयं मनुष्य::एव क-गणस्य
कन्दुकरक्षकं भवितुंम् अर्हतीति, तत्रैव तं नियुक्तवान् च । अन्तिमसमये अपेक्षित:
क्रीडक:सुलभेन उपलब्दवान् इति आनन्दात् उद्भूतात् उद्वेगकारणत: प्रबन्धक:
क्रीडकस्य क्रीडाविषयकस्य कौशल्यस्य परीक्षणं कर्तुं विस्मृतवान् एव ।

स्पर्धाया: निश्चितदिने यदा क्रीडक: क्रीडाक्षेत्रं प्रविष्ठवान्, तत्र तस्य स्थानं कुत्र
भवतीत्यपि स: न जानाति स्म । तस्य गणस्य प्रशिक्षक: सर्वं व्यवृणोत्, पश्चात्
क्षेत्रे क्-गणस्य विभागस्य कन्दुक-जालस्य पुरत: तं संस्थापितवान् च । स्पर्धाया:
प्रारंभत: १५ निमेषाणां यावत्, सौभाग्यवशात् तस्य सहक्रीडकानां करुणया च, कन्दुकं नूतनस्य क्रीडकस्य समीपे न आगत: एव । परन्तु, तदनन्तरस्य घटनया क-गण-
सदस्या: विद्युतया ताडिता: इव अभवन् । यदा यदा कन्दुकं नूतनस्य क्रीडकस्य समीपम् आगतं, तदा स्वभाव-दोषेण स:कन्दुकं कूष्माण्ड्म् इव स्वीकृत्य पार्श्वस्थे स्वजाले एव न्यक्षिपति स्म । पौन पुन्येन आगतान् कन्दुकान् एवंरीत्या स्वीकृत्य जाले एव क्षिपति स्म स: । कन्दुकं हस्ते स्वीकृत्य क्रीडाक्षेत्रे सुरक्षिते स्थले क्षिप्तव्यम् इति नियमं स: विस्मृतवान् इति दृश्यते ।

स्पर्धाया: समापने, क: गण: विजयं प्राप्नोत् इति वक्तव्यं वा?। अपर: गण: अधिका-
धिकेन अङ्केन विजयीभूता:, कारणं अस्माकं पटु: अजानन्नेव प्रतिपक्षाय क्रीडति स्म । नाम, अक्षरश: क-गणे १० क्रीडका: एव आसन्, प्रत्युत: प्रतिपक्षे अस्माकं पटुना सह १२ क्रीडका: आसन् ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै ४०००७१ – १०/८/२००९

No comments:

Post a Comment