Tuesday, December 21, 2010

द्वादशकं शिबिर वृत्तम्

द्वादशकं शिबिर वृत्तम्

चेम्बूरस्थे शृङ्गेरि मठ्स्य आश्रये, श्री वैद्यलिङ्गं महोदयस्य साहाय्येन, भारतदेशस्थं मम षष्ठं दशदिनात्मकं शिबिरं, विगतस्य वर्षस्य अन्तिमेषु दश दिनेषु (नाम २००८ डिसेम्बर् २२ तम: दिनाकत: ३१ तमं दिनाङ्कपर्यन्तं) प्राचलत् ।
यद्यपि प्रथमे दिने १३ संस्कृतार्थिन: आगतवन्त:, अन्तिमे दिने १० सहभागिन: एव आसन्। । एते श्रद्धालव: विद्यार्थिन:, (ये प्रतिदिनम् आगच्छन्ति स्म), अर्थपूर्णान् प्रश्नान् पृच्छन्ति स्म । भागगृहीतृषु, ५ महिला:, ५ पुरुषा: च आसन् । शिबिरस्य अनन्तरं सर्वे
१-१०० संख्ह्या:, समय:, दिनचर्या च संस्कृतेन स्पष्टतया आत्मविश्वासेन च वक्तुं शक्नुवन्ति प्रथमे दिनद्वये एका बालिका अपि आगतवती, परं विरामस्य अनन्तरस्य परीक्षाया: सिद्धता करणीया इत्यस्य कारणत: अनन्तरं सा वर्गं त्यक्तवती ।
शिबिरस्य समापनदिने वैद्यलिङ्गं महोदयेन सह, शृङ्गेरि मठस्य संस्कृत ग्रन्थालयस्य
निर्वाहक:, श्री रामचन्द्रन् महोदय: अपि वेदिकाम् अलङ्कृतवान् । सहभागिन: (छात्रा:) लघु शब्दकोशम्, व्यवहार साहस्री, चित्रपदकोश:, अभ्यासपुस्तकम्, पञ्चतन्त्र-कथा: इत्यादीनि पुस्तकानि क्रेतुम् इष्टवन्त: । प्राय: इदानीं एतानि पुस्तकानि अत्र समये न उपलभ्यन्ते इत्यस्य कारणत: अहं बङ्गलूरुरस्थे संस्कृत भारती्कार्यालयत: प्राप्तुं सङ्कणकद्वारा आयोजनं कृतवान् ।
शिबिरस्य समापनस्य समनन्तरमेव, परेद्यु: (नाम जनवरी प्रथम दिनाङ्गत:)
साप्ताहिक-मेलनवर्गस्य आरब्दम् अपि कृतम् । अस्मिन् मेलने संभाषणाभ्यासमपि भवति वैद्यलिङ्गं महोदयाय कृतज्ञतार्पणेन सह अहं इदं वृत्तम् अत्र समापयामि ।
यदा अहं द्विवारं – २००६ तमे वर्षे, २००८ तमे वर्षे च - प्रवासाय अमेरिका-देशं गतवान्, तदा क्यालिफोर्णिया राज्यस्य फ्रीमोण्ड् इति नामके नगरे आहत्य ६ शिबिराणि (प्रथम दीक्षाया:, द्वितीय दीक्षाया: वर्गान् विहाय) चालितवान् । भारतदेशेऽपि अद्यावदि ६ शिबिराणि, प्रथम दीक्षाया: वर्गद्वयमपि चालितवान् । आहत्य विगते वर्षद्वये द्वादशकानि शिबिराणि मया चालितानि । वाणी देव्या: आशिषा, मुम्बैस्थे संस्कृतभारत्या: कार्यकर्तॄणां, संस्कृतबन्धूनां साहाय्येन मार्गदर्शनेन च एव एतत् संस्कृतसेवा साधिता इति अहं मन्ये ।

॥ संस्कृतमातु: सेवायां - अय्यर् सुब्रमणिय:, चेम्बुर्, मुम्बै ४०००७१ – १/१/२००९ ॥

No comments:

Post a Comment