Tuesday, December 21, 2010

राजगोपुरम्

राजगोपुरम्

कर्णटक राज्य्स्थे, एकस्मिन् समुद्रतीरे विद्यमानस्य मुरुदेश्वर् मन्दिरे इदानीं भारत संस्कृत्या: महाकायम् एकं चिह्नं राजगोपुर रूपेण विराजते । प्राय: २४९ पाद औन्नत्य गोपुरमिदम्, आश्या खण्डे उन्नतमम् इति श्रूयते । एतस्य प्रकल्पस्य प्रचोदक:, शेट्टी महोदय: वदति यत्, अस्मिन् गोपुरे भूतल सहितं २१ अट्टालिका: (floors)सन्तीति । भारतदेशे इदम् एकमेव गोपुरं वर्तते, यत्र भक्तजना: उन्नयिन्या / उद्वाहिन्या शिखरं पर्यन्तं गन्तुं शक्नुवन्ति ।
एतस्य गोपुरस्य निर्माणं १९९० तमे वर्षे आरभ्दम् । एतेषु सर्वेषु अट्टालिकेषु अपि एतिहासिक , पौराणिक, मत संबद्धितानां ग्रन्थालयानां निर्माणाय शेट्टी महोदयस्य कल्पना वर्तते ।

अस्य मन्दिरस्य पृष्ठ भागे, १२३ पाद औन्नत्यस्य शिवस्य मूर्त्ते: दृश्यं विस्मयजनकम् अस्ति । अत्रत्य बृहद् द्वारं, मानवेषु निभृतस्य / गुप्तस्य अहंकारस्य, दर्पस्य च प्रतीक: इव दृश्यते इति तत्रत्य जना: कथयन्ति ॥

॥ जयतु संस्कृतम्, लसतु संस्कृतम् ॥

अय्यर् सुब्रह्मणियम्, फ्रीमोण्ड्, कलिफोर्णिया, १८/ ९/ ०८

No comments:

Post a Comment