Tuesday, December 21, 2010

Deva Bhasha

नमो नम:

संस्कृतदिनं पुरस्कृत्य आयोजितस्य वक्तृत्व स्पर्धायै माम् आमन्त्रितवन्त: इत्यस्यकृते संस्कृतभारत्या: घाट्कोपर् केन्द्रस्य सर्वेभ्य: सदस्द्भ्य: मम धन्यवादा: ।

संस्कृतभाषा मृता इति चिन्तनं जनानांमध्ये वर्तते, परं सा मृता न, केवलं पालन-
पोषणस्य अभावात्, तस्या: स्वास्थ्यं किञ्चित् न्यूनं जातम् इत्येव । एतस्य मुख्य कारणम् आङ्गल सर्वकार:, येषां शासनकाले एव तै: अस्माकं संस्कृतभाषां पाठ्यपद्धत्या: निष्कासिता । इदानीं सम्स्कृतमातु: पुनरुत्थानम् अस्माकं उत्तरदायित्वं भवति ।
एतस्य कृते, पप्रथमं प्राथमिक विद्यालयस्य पाठ्यपद्धत्यां संस्कृतस्य निवेशनम् करणीयम् । संभाषणशिबिरमपि इतोऽपि तीव्रतया चालनीयम्, यतोहि संभाषणं कापि भाषाया: जीवनाडी वर्तते । मातृपितृभि: अपि स्वकीया: शिशव: संस्कृताध्ययनाय प्रेरणीया:, प्रेषणीया: च ।

एवंरीत्या, कालक्रमेण संस्कृतं पुन: भारतदेशस्य दैनन्दिनीया व्यवहारिका भाषा भवितुं अर्हति । अन्यच्छ, संस्कृतस्य माद्यमेन एव देशस्य संस्कृते: रक्षणं कर्तुं शक्नुम: । संस्कृतस्य प्रसाराय/प्रचाराय अखिलभारतीयसंस्कृतभारत्या: विश्वस्थरीयं भगीरतप्रयत्नं अति श्लाघनीयम् अस्ति ।

॥ जयतु संस्कृतम्, लसतु संस्कृतम् ॥

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै १५/८/२००७

1 comment: