Tuesday, December 21, 2010

All Happens for Good

॥ सर्वा: घटना: सर्वेषां क्षेमाय / हिताय /मङ्गलाय च भवन्ति ॥

कश्चन राजा आसीत् । एकदा मन्त्रिणा सह स: मृगया वनं गतवान् । तत्र, तस्य एका अङ्गुली
नष्टा जाता । तत् दृष्ट्वा मन्त्रिणा कथितं यत् अस्मिन् जगति सर्वं सर्वेषां हिताय एव भवतीति । एतत् श्रुत्वा कुपित: राजा मन्त्रिं कारागृहे क्षिपितवान् ।

बहूनां दिनानाम् अनन्तरं राजा पुन: एकवारं मृगयाय एकाकी अरण्यं गत: । तदा तत्रत्य वनवासिन:
राजानं बलिदानार्थं गृहीतवन्त: । स्नानादिकं कारयित्वा, तै: स: मन्दिरं प्रति नीत:, मुख्य-पुरोहितस्य
परिशीलनाय, बलिपीठे स्थापित: च ।

दीर्घसमयस्य प्रतीक्षाया: अनन्तरम् आगत: पुरोहित: राज्ञ: अङगहीनतां द्रूष्ट्वा, तं निराकृत्य तस्य विमोचनं कृतवान् च । ईश्वराय धन्यवादार्पणं कुर्वन् प्रासादं प्रति आगत: राजा पप्रथमं साक्षात् कारागृहं गतवान्, मन्त्रिण: क्षमायाचनं कृत्वा तस्य विमोचनम् अपि आदिष्टवान् ।

मन्त्री न केवलं राजनि कोपं न प्रकटितवान्, प्रत्युत: स: महाराजाय पुन: धन्यवादार्पणं दत्तवान् ।
तेन उक्तं यत्, यदि राजा तं कारागृहे न अक्षिपिष्यत्, तर्हि राज्ञा सह द्वितीय वारं स: अपि मृगयाय अगमिष्यत्, यदा वनवासिन: अङगहीनरहिर्तं तं निश्चयेन अगृहिष्यन्, बलिदानं अकरिष्यन् च ।

कथासारम् अस्ति यत् यदपि घट्यते, तत् सर्वेषां क्षेमाय/हिताय/ मङ्गलाय एव, इति

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै, २७/११/०८

No comments:

Post a Comment