Tuesday, December 21, 2010

America and India

भारतीय-अमेरिका देशयो: मध्ये जीवन शैल्या: प्रतिपक्ष:/भेदभाव:

निरक्षराणां भारतीय-सामान्यजनानां मनसि अमेरिका देशंप्रति विद्यमानस्य अधस्तन भेदभावानां विषये भ्रान्ति: नैसर्गिका एव ।
) यदा भारतदेशे, सर्वे निद्रान्ति, तदा अमेरिकजना: कार्यमग्ना: भवन्ति ।
) भारतदेशे दक्षिणभागत्व यानचालनं | प्रत्युत: अमेरिकादेशे वामभागत्व यानचालनम् ।
) भारतदेशे कृष्णफलकेन सह सुधाकण्डस्य उपयोगम् – अमेरिकादेशे श्वेतफलकेन सह
वर्णलेखन्या: उपयोगम् ।
) यदा जूण् मासस्य द्वितीये/तृतीये सप्ताहे भारतदेशे शालाया: ग्रीष्मविरामस्य अनन्तरस्य
उद्घाटनं भवति, अमेरिका देशे विद्यालयानां ग्रीष्मविरामस्य आरम्भं भवति ।
) अमेरिका देशे, केचन विद्यालयेषु छात्रा: गोलाकार उत्पीठिकानां परित: उपविशन्ति, शिक्षिका
वर्गे चलन्ती एव पाठयति, विरुद्ध भारतदेशे, छात्रा: दीर्घ उत्पीठिकायां पङ्क्त्या उपविशन्ति,
अध्यापक:/अध्यापिका तस्य/तस्या: आसन्दे उपविशन्/न्ती एव पाठयति ।
) विपुल जनसङ्ख्याया: कारणत:, भारतदेशे मार्गषु, यानै: सह जनानां सम्मर्द: अपि
दृश्यते, अमेरिकादेशे जनानां न्यूनता कारणत:, मार्गे यानानां सम्मर्द: एव दृश्यते । मार्गे
चलन्त: जना: विरला: एव।
) भरतीय ग्रन्थालयेषु, पठितॄणां(वाचकानां) जनौघ: (जन+ओघ) (crowd)एव न दृश्यते, प्रत्युत: अमेरिका ग्रन्थालयेषु, यद्यपि सम्मर्द: वर्तते, तथापि कोलाहलं न विद्यते एव ।
) भारतदेशे, जनसङ्क्याया: विपुलतया सह, समयस्यापि विपुलता अस्ति, अत: अत्रत्य जना:
किंकर्तव्य्सम्मूढतया पीडिता: सन्त: समयस्य व्ययीकरणाय जल्पनं इत्यदीषु विषयेषु मग्ना: भवन्ति । प्रत्युत: अमेरिकादेशे समयस्य न्यूनता कारणत: जनेभ्य: गृहे आहारविहाराय अपि समयं न उपलभ्यते । किंबहुना, ते हस्ते चायचषकेन सह एव मार्गे चलन्ति ।
) भारतदेशे वयं प्रात: उत्थानस्य समनन्तरमेव दन्तधावनं कुर्म:, विरुद्ध पाश्च्यात्यदेशीय जना:
यदा यदा किमपि अश्नान्ति तदा धन्तधावनं कुर्वन्ति, अत: प्रात:काले, केवलं मुखप्रक्षालनम् एव कुर्वन्ति ।
) शौचालये भारतीया: जलेन मार्जनं कुर्वन्ति, परं पाश्चात्य देशेषु जना: मलमूत्र विसर्जनानन्तरं
मार्जनाय केवलं विशेष मृदु कागतस्य उपयोगम् कुर्वन्ति ।
इतोपि अपरा: भेदभावा: वर्तन्ति चेत्, अत्र योजयितुम् अर्हन्ति ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बौइ – ३०/११/०८

No comments:

Post a Comment