Tuesday, December 21, 2010

Laughing Buddha

हसन् बुद्ध:

कश्चन चीनीय सन्स्यासि/क्षपणक:, य: सहस्रेभ्य: वर्षेभ्य: पूर्वं जीवति स्म, यं च तत्रत्य जना: भविष्यकालीय: बुद्ध: इति अवलोकयन्ति स्म । स: प्रकृत्या एव दयालू, परहितेच्छु: च आसीत् । एतस्मिन् देशे स: Hotein Pu-jai इति नाम्ना ज्ञायते ।

तस्य बृहद् उदरं, सातत्य स्मेरवदनं च, तस्मै हसन् बुद्ध: इति नामदेयम् आनयत् । यदि कोऽपि अस्य हसन् बुद्ध पाञ्चाल्या: लम्बो/तुन्दिलोदरं हस्तेन मर्दयति/संघर्षयति, तर्हि तस्मै सौभाग्यं उपलभ्यते इति लोकानां मद्ये (अन्ध)विश्वास: वर्तते । एतस्य बुद्धस्य बिम्बं न केवलं चीनीय-जापनीय, पाश्चात्य देशयो:, अपि तु भारतदेशस्य मन्दिराणी, आपणान्, गृहान् च अलङ्करोति इति श्रूयते ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – ५/२/२००९

No comments:

Post a Comment