Tuesday, December 21, 2010

Mysore Zoo Incident

सप्तत्रिंशद्भ्य: वर्षेभ्य: पूर्वं घटिता घटना एषा । यदा, वयं मम तदानीन्तनं
मित्रं, वेंकटराव् महोदयस्य परिवारेण सह कर्णाटक राज्यस्य पर्यटनार्थं गतवन्त: ।

एकस्मिन् दिने, मैसूरु नगरस्थां वन्य जन्तु शालां (मृगशालां) द्रष्टुं गतवन्त: ।
यदा चित्रकस्य (leopard) पञ्च्ररस्य समीपं प्राप्तवन्त:, तदा अस्माकं चत्वारि वर्षीय:
द्वितीय: पुत्र: श्रीराम: (य: इदानीम् अमेरिका देशे वर्तते) सहसैव तत्रत्य लोह-वृत्तिम्\
प्राचीरम् उल्लङ्ग्य चित्रकस्य पञ्चरस्य निकटे एव गतवान् । मानवं समीपे दृष्ट्वा
चित्रक: वेगेन पलायन् आगत्य पञ्चरस्य अन्तर्भागे प्रहारं कर्तुम् आरब्दवान् ।बालक: भीत्या रुधन् वृत्तिम् उल्लङ्ग्य प्रत्यागतवान् । भाग्यवशात्,असम्भावितं किमपि न
घटितम् । अस्माकं पुत्र: इमाम् अविस्मरणीयां घटनां स्मरति वा न वा इति न जानीम: ।

तत्र् आगतवन्त:/आगता: सर्वे प्रेक्षका: अस्माकं अनवधानस्य कृते अस्मान्
भृशं तर्जितवन्त:

अय्यर् सुब्रह्मणिय:, कालेण्डा कोमण्, कलिफोर्णिया, २१/१०/०८

No comments:

Post a Comment