Tuesday, December 21, 2010

चतुर:ग्राहक:

चतुर:ग्राहक:
(दूरदर्शनत: दृष्टाया:एकाया:कथाया:भाषान्तरम्)

कश्चन बुभुक्षित:/क्षुधया पीडित: (अत: खादुकाम:) जन:,अमुक् आपणं गत:, कदलीफलस्य मूल्यम् अपृच्छत् च । एकस्य फलस्य मूल्यम् एकं रूप्यकम् इति आपणिक: अवदत् । एकं रूप्यकं महार्घम्, अत: ६० पैसायै दास्यति वा इति ग्राहकेन पृष्टम्।

तदा आपणिकेन कोपेन उक्तं यत् ग्राहकेन सूचितस्य मूल्याय केवलं फलस्य त्वगेव उपलभ्यते इति । तर्हि, त्वचं निष्कास्य, कदलीफलस्य अवशिष्ठं भागं ४० पैसायै दीयताम भो: इति ग्राहक: अभणत् ।
एतत् श्रूत्वा, आपणिक: पृष्टवान् भवान् कुत: आगतवान् इति । यदा अहं केरलस्थ:
इति ग्राहक: अवोचत्, तदा आपणिक: उक्तवान् मम ऊहं सत्यम् एव इति ।

(एतस्या: कथाया: घटनास्थलं वयं विदेशे कुत्रापि परिवर्तनं कृत्वा ग्राहक: भारतीय: इति वदाम: चेत्, चतुरताया: पारितोषिकं निश्चयेन भारतीयाय उपलभ्यते)

अय्यर् सुब्रह्मणिय:, चेम्बूर्र्, मुम्बै २८/५/२००९

No comments:

Post a Comment