Tuesday, December 21, 2010

Beggar and Pot of Gold

दूरदर्शनात् प्राप्ता इतोपि एकस्या: कथाया: संस्कृतानुवाद:

मार्गे तिष्ठन्तीं व्यक्तिं दृष्ट्वा अमुक: जन: पृष्ठवान्, "कथं वा भवान् वृक्ष: इव एकस्मिन् एव स्थाने तिष्ठति" इति । उत्तरं प्राप्तं यत्, तरव: मानवानाम् अपेक्षया श्लाघनीया: यत: ते अन्यत्र न गत्वा एकस्मिन् एव स्थाने तिष्ठन्, इतरान् न पीडयन्, स्वजीवनं यापयन्त: सन्ति इति । प्रत्युत: अस्माभि: स्वजीवनार्थम् न केवलम् इतस्तत: प्रतिक्षणं भ्रमणं करणीयं भवति, अपि तु वयम् इतरान् पीडयाम: च । एतत् श्रुत्वा द्वितीय तेन श्रुताम् एकां घटनां विस्तृतवान् ।

एक: भिक्षुक: आसीत्, य:प्रतिदिनं मन्दिरस्य पुरत:पादप:/वृक्ष:इव एकस्मिन् एव स्थाने स्थित्वा भिक्षयति स्म । स:मुखेन भिक्षां याचित्वा जनान् कथापि न डयति स्म, अत: एव जना: तं मूकम् इति विचिन्त्य स्वेच्छया तस्य स्थाल्यां धनं क्षिपन्ति स्म । बहूनां दिनानाम् अनन्तरम् स: वृद्धावस्थां संप्राप्य, पञ्चत्वं अपि प्राप्तवान् । अत्रान्तरे, स:लोकप्रिय:अभूत् । परेध्यु: तस्मिन् स्थाने, भिक्षुकम् अदृष्ट्वा जना: चिन्तामग्ना: जाता: । अनन्तरं तस्य मरणवार्तां श्रुत्वा, व्याकुला: अभवन् च । यदा यदा जना: तेन मार्गेण गच्छन्ति स्म, तदा भिक्षुकस्य अनुपस्थिति: तेषु मन:क्ल्लेशं(मनसि क्लेशम्) जनयति स्म
एकस्मिन् दिने तस्य शुभचिन्तका: दिवंगताय भिक्षुकाय तस्मिन् स्थाने एकं स्मृतिचिन्हं स्थापयितुं निर्णयंकृत्वा,सत्वरं तदर्थं धनसङ्ग्रहणमपि कृतवन्त:। यदा खननकार्यम् आरब्दं, तदा तस्यां भूमौ तेषां दृष्टिगोचरे एक: घट: आगत:, तस्य उद्घाटनस्य अनन्तरं तस्मिन् घटे विपुला: सुवर्णमुद्रा: प्राप्ता: च ।
यदा विस्मयाविष्ठा: जना: चर्चां कुर्वन्त: आसन्, तदा मार्गे गच्छन् अमुक: साधु: तत्रत्य जनव्यूहं दृष्टवान् । कुतूहलेन प्रेरित: स:, तत्र आगत्य प्रश्नां कृतवान् च । प्रवृत्तां घटनां श्रुत्वा स:अद्यात्मवादी विज्ञ: घटस्य आत्मना सह तुलनां कृत्वा एकं लघु उपन्यासम्/प्रव्भाषणम् एव दत्तवान् । तस्य आशय: आसीत् यत्, यथा भूमौ स्थित: सुवर्णपूरितं घटं खनननन्तरम् अस्माकं दृष्टिगोचरे आगत: तथैव ध्यानद्वारा अन्वेषनानन्तरं वयम् अस्मासु गुप्तम् आत्मानम् अपि प्राप्तुं शक्नुम: इति
॥ जयतु संस्कृतम्, लसतु संस्कृतम् ॥

अय्यर् सुब्रह्मणिय:, फ्रीमोण्ड्, कलिफोर्णिया- २०/८/२००८

2 comments:

  1. Thank you much for this story. I have been looking for such simple tales to be used in the svaadhyaayam of samskR^ta bhasha by my son and myself. We have collected around 70 stories and our understanding of the ways of GeeRvANee has been steadily increasing. May the Divine bless the tribe of story-tellers like your own good self.

    ReplyDelete
  2. Here is a prayer to the Divine in every Tree by PaNDita Jagannaatha:

    धत्ते भरं कुसुम-पत्र-फलावलीनां
    घर्म-व्यथां शीत-भवं रुजां च /
    यो देहमर्पयति चाऽन्य सुखस्य हेतोः
    तस्मै वदान्य गुरवे तरवे नमस्ते //

    ReplyDelete