Tuesday, December 21, 2010

नाय्क्कर: मूढविश्वास: च

नाय्क्कर: मूढविश्वास: च

पूर्वं तमील्नाडूमध्ये रामस्वामिनाय्क्कर् नामक: समाजहित प्रवर्तक:/ संशोधक:(reformer) आसीत् । एकदा स: वाराणासी प्रवासं गतवान् तत्र गङ्गानदीतीरे हस्ताभ्यां जलम् उपरि क्षिपन् जन: तेन दृष्ट: । यदा किं करोति इति नाय्क्कर: तं अपृच्छत्, मानवेन उक्तं यत् स: दिवंगत-पितृभ्यां तर्पणद्वारा जलं यच्छन् अस्तीति ।
तदा, नाय्क्कर: नदीतीरे उपविश्य हस्ताभ्यां जलं स्वीकृत्य वामभागंप्रति क्षिपितुं आरब्दवान् । एतत् दृष्ट्वा स: जन: नाय्क्करं पृष्टवान् स: किमर्थम् आचारविरुद्ध-वामभागे जलम् क्षिप्त्वा तर्पणं कुर्वन् अस्तीति । नायक्केरेण उत्तरितं यत् स: तर्पणं न करोति, परं तमिल्नाडूस्थे तस्य ईरोड् नगरे जलस्य दुर्भिक्ष: वर्तते, अत: स:
वाराणसीत: तत्र जलं प्रेषयन् अस्तीति । एतत् श्रुत्वा, स: जन: कथं वा एवं रीत्या जलं वाराणसीत: तस्य नगरं प्राप्यते इति विस्मयं प्रकटितवान् । तदा नाय्क्करेन उत्तरितं यत्, यथा तेन जनेन कृतेन तर्पणद्वारा जलं तस्य पितृन्: प्राप्नोति, तेन रीत्या एव वाराणसीत: हस्ताभ्यां ईरोड्प्रति क्षिपितं जलमपि निश्चयेन तत्र प्राप्नोति इति । नाय्क्करस्य आस्तिकबुद्धि: (मूढविश्वास:) नासीत् इति वक्तव्यं न भवति ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै, २२/२/२००९

No comments:

Post a Comment