Tuesday, December 21, 2010

Lion and Man

बुद्धि: शक्ति: च एकत्र भवितुम् अर्हत:, परं तयो: यथार्थ उपयोगं करणीयम् । एतत् सम्बन्धी एका कथा वर्तते ।
अमुक् मनुष्य: अरण्यमार्गे गच्छन् आसीत् । तदा तस्य पुरत: एक: सिंह:
आगत: । भीत: मानव: किंकर्तव्यमूढतया तत्रैव स्थगितवान् । अनन्तरं स्वयं बुद्धि्म् उपयुज्य ध्यानस्थित्याम् तत्रैव उपविष्ठवान् । एतत् दृष्ट्वा सिंहोऽपि नयने निमील्य उपविशत् । किञ्चि्त् समयानन्तरं यदा मानव: नेत्रम् उन्मीलितवान् तदा ध्यानं कुर्वन्तं सिंहं दृष्ट्वा आनब्देन अवोचत् यत् “मया अध्य भाग्यवशात् सात्विकेन सिंहेन सह मेलनम् अभवत् इति । सिंह: हसन्नेव उक्तवान् यत् “अहं नेत्रं निमील्य अद्य भोजनार्थं भगवता भवान् दत्त:” इति भगवन्तं धन्यवादार्पणं यच्छन् आसम् इति ।

शेषं चिन्त्यम् ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – १/२/२००९

No comments:

Post a Comment