Tuesday, December 21, 2010

विधिरहो महान्

विधिरहो महान्
(दूरदर्शनात् श्रुतस्य एकस्या:तमिल् कथाया: संस्कृत भाषान्तरम्)

कश्चन धनिक: आसीत्, य: स्वकीयं धनं क्षेत्रेषु,भवनेषु, गृहेषु, कार्यालयेषु, यन्त्रागारेषु च
लाभार्थं (वि)नियोगं कृतवान् । समाजसेवाया: दृष्ट्या, उत किञ्चनानां हिताय च तेन
किमपि धनं विद्यादानार्थं, रुग्णालयेषु अथवा विनामूल्यस्य भोजनस्य व्यवस्थायां वा विनियोगं
न कृतम् । प्राय:, दैवभीत्या, प्रतिफलस्य अपेक्षया च मन्दिरेभ्य: किञ्चित् धनं दत्तवान् स्यात् ।
यथा श्रीकृष्णपरमात्मन: बाल्यमित्रं कुचेल: आसीत्, तथैव एतस्य आढ्यस्यापि एक:
दरिद्र: बाल्यवयस्कः आसीत् । एकदा मार्गे तेन एतं मित्रं मेलितुम् आपतितम् । तदा स्वमित्राय
स्वकीयं वैभवं संपत्तिं च प्रदर्शनाय सोत्साही भूत्वा तं भोजनाय आमन्त्रितवान् । भोजनात्
पूर्वं तस्य ५० भूमिक(तल)युक्तस्य प्रासादस्य उपरि स्वमित्रं नीत्वा परिसरस्था: सर्वा: सम्पद:
एकैकाशा: तं निर्दिश्य प्रदर्शितवान् । अनन्तरं भोजनार्थम् उपरिष्ठात् गृहंप्रति तौ आगच्छन्तौ
आस्ताम् । परन्तु अवरोहणसमये एकं बृहद् भूकम्पं प्रवृत्तं, तस्य परार्ध रूप्यकाणां यावत् मूल्य् सर्वा:
सम्पद: भूमे:अन्त:/अध: अन्तर्धानम् अभवन् च । परन्तु, विधे: अनुसारं तेन इतोपि कष्ठं मन:क्लेशं
च अनुभवितव्यम् इति आसीत् । अत: स: न मृत: परं तस्य परिवारजना: दिवङ्गता: । अत: उप-जीवनाय तेन अनथाश्रमस्य पुरत: स्थालिकहस्त: भूत्वा प्रतिदिनं पङ्क्त्यां स्थातव्यम् आपतितम् ।
विधिरहो महान् । एषा घटना सर्वेभ्य: अहङ्कारविमूढात्मभ्य: पाठं कल्पयति इति मन्ये

अय्यर् सुब्रह्मणियम्, चेम्बूर्, मुम्बै – ११/९/२००९

No comments:

Post a Comment