Saturday, November 14, 2009

लघु आत्मचरितरचनम्

एकं लघु आत्मचरितरचनम्

अस्माकं कुटुम्बस्य नीचार्थिकव्यवस्थाया: कारणत:,सीमन्त पुत्र: सन्, महाविद्यालयाभ्यासं विना
उद्योगार्थं १७ वयसि एव मया मुम्बैनगरं प्रति उद्योगाय आगमनम् आपतितम् । १९४८ तमस्य वर्षस्य जनवरीमासे, यदा अहं मुम्बैंनगरं प्राप्तवान्, तद्दिने एव राष्ट्रपितु: महात्मागान्धिमहाभागस्य वध: अभवत् । अत: दिनत्रयं यावत् बहि: कुत्रापि उद्योगान्वेषणाय गमनस्य प्रश्न: एव नासीत् । अक्षरश: समग्रं नगरं स्थगितम् आसीत् । तदनन्तरं एकस्मिन् दिने, मार्गे ग्रामत: वरिष्ठेन बाल्यमित्रेण सह मेलनम् अभवत् । परेद्यु: स: मां तस्य कार्यालयंप्रति नीतवान्, तत्र स्थापितवान् च । साक्षात् मेलनसमये, तत्रत्य अधिकारि: मम लघु शारीरयष्ठिं दृष्ट्वा अहं विद्यालयप्रविष्ट: (matriculate): इति मन्तुं निराकृतवान् मम प्रमाणपत्रं दृष्ट्वा एव स: विश्चासं अकरोत् ।
१९४८ वर्षत: १९८९ पर्यन्तं – प्राय: ४१ वर्षा: यावत् – तस्मिन्नेव स्वायत्तकार्यालये मया अत्रुटितम् उद्योगकार्यं कृतम् । मध्यन्तरे भारतीय रिसेर्व वित्तकोषे उट्टङ्ककस्य उद्योगं प्राप्तम्, परन्तु न जानामि किम् अहं तत् न स्वीकृतवान् । फलत: इदानीम् अहं भूतपूर्वसेवानिवृत्तिधनच्युत: (pension) भूत्वा ममवित्तकोश लेखाया: प्राप्तेन सरल वृद्धिधनेन (simple interest) जीवितं यापयामि ।
१९५७ तमे वर्षे विवाहित: अहं १९६४ तमात् वर्षात् चेम्बूरस्थे स्वकीये गृहे निवसामि । मया सह, मम पत्नी, ज्येष्ठ पुत्र:, स्नुषा, ११ वर्षीय:पौत्र: च निवसन्ति । मम द्वितीय: पुत्र:, तस्य दन्तवैद्या पत्न्या, ११ वर्षीया पुत्र्या च सह, अमेरिकाया: क्यलिफोर्णिया राज्यस्थे फ्रीमोण्ड् नगरे निवसति ।
विगते मे मासे एव अशीतिवयस्क: अभवम् /मम जीवनस्य ८१ तमं वर्षं प्रविष्टवान् ।

अय्यर् सुब्रह्मणिय्:, चेम्बूर्, मुम्बै ४०००७१ – ३०/१०/२००९

Friday, November 6, 2009

मम औद्योगिकं जीवनम्

मम कार्यालयाधिकारि:, येन सह अहं मम ३० वर्षाधिकम् औद्योगिकजीवनं यपितवान्,स: मां स्वपुत्रमिव स्वीकृतवान् । स: न केवलं मम अधिकारि: अपि तु मम शुभचिन्तक:, गुरु:; च
आसीत् । तस्मात् अहं विविधानां क्षेत्राणां विपुलं ज्ञानं प्राप्तवान् । यत् पत्रलेखनाभ्यासं मया तस्मात्
प्राप्तं, तद् इदानीं मम संस्कृतलेखने भृशं साहाय्यं कुर्वन्नस्ति इति मया न प्रकटितं चेत् अहं कृतघ्न:
भवामि ।
यद्यपि अस्माकं कार्यालयसमय: ९-३० त: ५-३० वादनपर्यन्तम् आसीत्, तथापि नियमतया
आवां प्रतिदिनं विलम्बेन एव कार्यालयत: गृहंप्रति निर्गच्छाव: स्म । यदा अर्ध दिनस्य विरामव्यवस्था
एव न विद्यते स्म, तदा स: मां अपरान्हे कार्यालयम् आगन्तुम् अनुमतिं ददाति स्म । तेषु दिनेषु मम पत्नी
मम द्वितीयस्य पुत्रस्य प्रसवार्थं तस्या: मातृगृहं गतवती । तस्मिन् समये, मम सीमन्त पुत्रेण: पित्रा
च सह अहं चेम्बूरे गृहं चालयामि स्म । ज्येष्ठ पुत्र: प्राथमिकं विद्यालयं गच्छति स्म । प्रतिदिनं प्रात: सप्तवादने तं शालायां त्यक्त्वा, गृहं प्रत्यागत्य, स्नानं कृत्वा, भोजनस्य सज्जतां कृत्वा, द्वादशवादने पुत्रं विद्यालयत: गृहं नीत्वा, तं पितरं च भोजयित्वा, मध्याह्ने कार्यालयं गच्छामि स्म । तस्मिन् समये एव, मासं यावत् मम अधिकारि: जापान् देशस्य प्रवासाय अगच्छत् । तदा एव, मया एतस्य अर्धदिन- विरामस्य सौकर्यं प्राप्तम् । तदनन्तरमेव, अस्माकं कार्यालयेऽपि, अन्यत्र इव, अर्धदिनस्य विरामव्यवस्था व्यवहारे आनीता । एकदा, कश्चित् मुख्य नैतिक व्यवहारस्य कृते, वयं सततं दिनद्वयं यावत् कार्यालये एव आस्म ।
यद्यपि अहं सेवानिवृत्त: भूत्वा २० वर्षा: अतीता:, इदानीमपि आवयो: सम्पर्कं प्रचलति । ९५ वयसीय: स: सम्यक् श्रोतुं न शक्नोति, अत: दूरभाषया सम्भाषणम् अशक्यमेव ।अत: समयस्यउपलब्ध्या-नुसारं वर्षे द्वि/त्रिवारं साक्षात् गत्वा वार्तालापं कृत्वा तस्य समययापने साहाय्यं करोमि ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – ३१/१०/२००९

संस्कृतभाषया सह मम सम्पर्कस्य नवीकरणस्य वृत्तम्

केरलस्थे एकस्मिन् ग्रामीयपाठशालायां मम विद्याभ्यासम् अभवत् । दशमकक्षा पर्यन्तं द्वितीयभाषा
रूपेण मया संस्कृतम् अधीतम् । १९४५ तमे वर्षे अहं विद्यालयप्रविष्ट: अभवम् । अस्माकं आर्थिकस्थिति कारणत: महाविद्यालय प्रवेशनाय ये विषया: सोपाना: भवन्ति, तान् स्वीकर्तुम् अर्हता नासीत् । अत: एव वैकल्पिकानां(optional) विषयाणां रूपेण संक्षिप्तलेखनलिपिं (shorthand) उट्टङ्कनं(typing) च
अहं स्वीकृतवान्, यत:विद्यालयप्रविष्टानन्तरं साक्षात् धनार्जनाय गन्तुं शक्यते । परन्तु, मम लघु
शारीरयष्टिकारणत: मम कुटुम्बजना:तदा मां ग्रामत: बहि: प्रेषयितुं साहसं न कृतवन्त:। एवं विधेन महाविद्यालयस्य स्नातकपदवीं विना मया १९४८ तमे वर्षे उद्योगार्थं मुम्बैनगरम् आगतम् ॥ तद्दिनात् आरभ्य- नाम १९४५ वर्षत: २००५ तम वर्ष पर्यन्तं (६० वर्षा: यावत्) संस्कृतेन सह मम सम्पर्क: अक्षरश: त्रुटित: ।

२००५ तमस्य वर्षस्य फेब्रुवरि मासस्य अन्ते, मुम्बैस्थे घाट्कोपर् नामके उपनगरे विद्यमानस्य ब्राह्मणसमाजे स्संस्कृतभारत्या आयोजितस्य दशदिनात्मके सम्भाषणशिबिरे भागं स्वीकृतवान् । तदनन्तरं तत्रैव तदानीन्तनस्य राष्ट्रीय संस्कृत संस्थानस्य प्रथमदीक्षाया: त्रैमासिकवर्गमपि कृत्वा परीक्षां लिखितवान् । तत्र श्री मितेष् कतीरा, तस्य अनुज: दिपेष: च मम शिक्षकौ आस्ताम् ।

तस्मिन्नेव वर्षस्य जूण् मासे शोलापूर् नगरस्य समीपस्थे बार्शी नगरे प्राचलितस्य १५दिनात्मके शिक्षकप्रशिक्षण शिबिरे भागम् ऊढवान् । शिक्षणार्हतां प्राप्य यदा अमेरिकादेशं गतवान्, तदा तत्र संस्कृतं पाठयितुं सन्दर्भं प्राप्तवान् । स्वदेशं प्रत्यागत्य सम्भाषणशिबिराणि चालयितुम् आत्मविश्वासं अवसरं/प्रसङ्गं च उपलब्दं । तदनन्तरस्य अमेरिका प्रवासेऽपि मया संस्कृतं पाठयितुं सन्दर्भ: प्राप्त: । अधुना तत्रत्य छात्रै: उपायनरूपेण प्रदत्तस्य सङ्कणकद्वारा प्रतिदिनं गृहपाठद्वारा तै: सह सन्म्पर्कं अनुवर्तते। विगते मेय् मासे नाडियाड् नगरे प्राचलिते गीता शिक्षकप्रशिक्षणशिबिरेऽपि भागम् ऊढवान् । एतस्य वर्षचतुष्टयस्य अनुभवस्य साहाय्येन इदानीम् अहं चेम्बूर् नगरे १५ छात्राणां गीता शिक्षणकेन्द्रं चालयामि
अस्य मासस्त्य २८ तमे दिनाङ्के एव, गोवा राज्यस्य मड्गोन् नगरे प्राचलितस्य भाषाबोधन् वर्गे शिक्षकरूपेण भागं स्वीकृत्य प्रत्यागतवान् ।

अय्यर् सुब्रह्मणिय: चेम्बूर्, मुम्बै – ३०/१०/२००९

Thursday, November 5, 2009

मम बाल्यकाल स्मरणम्

मम बाल्यकाल स्मरणम्

मम जननम् एकस्मिन् साधारणे निर्धनिके कुटुम्बे जातम् । मम मातामह: ग्रामपुरोहित: आसीत्,
मम माता तस्य ज्येष्ठा पुत्री च । मम पितामहस्य एकाकिन् अपत्यं पुमान् आसीत् मम पिता ।
यद्यपि स: सुशिक्षित: तथापि स: निरन्तरतया एकस्मिन्नेव स्थले उद्योगम् न अकरोत् । यदा अहं शिशु:
आसम्, तदा स: तदानीन्तने FMS देशे (इदानीन्तने Malayasia/Singapore प्रान्ते) उद्योगं
करोति स्म । (यदा तोला पारिमित सुवर्णमुद्राया: मूल्यम् केवलं १५ रूप्यकाणि आसीत् – इदानीं एतस्य मूल्यम् रू१५,००० इति श्रूयते) । भा्रतदेशं प्रत्यागत्य स: भारतीय स्वातन्त्र्य सङ्ग्रामेऽपि भागम् ऊढवान् । फलत: कुटुम्ब संरक्षणाय धनार्जनं कर्तुं स: न उद्युक्तवान् इति मन्ये । अत: अस्माकं विद्याभ्यासकालं पितामहस्य गृहे एव अस्माभि: यापनीयम् आपतितम् । तस्मिन् संयुक्ते कुटुम्बे (joint family) अस्माभि: ६ जनै: सह, आहत्य १५ सदस्या: आसन् । अस्मिन् वातावरणे, मम शैशवावस्था यापिता/अपगता । तदनन्तरं, यदा मम सप्तदशे वयसि, उद्योगाय मुम्बै नगरं १९४८ तमे वर्षे जनवरी मासे आगतवान् तदा मम् जननी, भ्रातर: च संयुक्तं कुटुम्बं त्यक्त्वा विभिन्ने गृहे, उषितुं गतवन्त: इति अहं स्मरामि/मया स्मर्ये । मध्यन्तरे, अस्माकम् एकाकिनी ज्येष्ठसहोदर्या: विवाहं एकेन सामान्य युवकेन सह अस्माकं शक्त्यानुगुणं यथाकथापि आयोजितम्/कारितम् च ।
तेषां विद्याभ्यासानन्तरम् एकैकश: मम भ्रातर: उद्योगाय मुम्बै आगता: । अचिरेण एव, मम मातापितरौ अपि अत्र आगतवन्तौ । तयो: शिवलोकप्राप्ति: अस्मिन्नेव नगरे जाता । मम त्रय: अपि भ्रातर: अत्रैव स्वकुटुम्बै: सह स्वकियेषु गृहेषु निवसन्ति । सर्वे सेवानिवृत्ता: इति न वक्तव्यमेव ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – ३१/१०/२००९