Tuesday, December 21, 2010

Super Rich

भगवान्, धनिक: च
(दूरदर्शन कार्यक्रमात् श्रुता एकस्या: कथाया: अनुवाद:)

कश्चन आढ्यतम: मनुष्य: कस्यचित् मन्दिरस्य विग्रहाय ४५ कोटि
रूप्यकाणां मूल्यवत् वज्रेण अलङ्कृतं किरीटं अर्पयितुम् इच्छां प्रकटी-
कृतवान् । परन्तु, मन्दिरस्य अधिकारिण: धनिकं न्यवेदयन् यत्
एतावत् भारयुक्तं किरीटम् उत्थाय विग्रहस्य शिरसि स्थापयितुं प्राय::
१० जना: आवश्यका:, किन्तु गर्भगृहे १० जनानाम् एकत्र प्रवर्तितुं पर्याप्तं
,स्थलं न विद्यते, अत: तेन एतादृशस्य किरीटस्य दानस्य कल्पना त्यजनीया ।

एतां घटनां श्रुत्वा कोऽपि प्राज्ञेन कथितं यत् एतावत् महार्घस्य किरीटस्य अर्पण-
द्वारा आढ्यत्वस्य प्रकटनस्य अपेक्षया तत् धनं दरिद्राणां कृते एकस्या: शालाया:
उत रुग्णालस्य निर्माणाय व्ययं कृतं चेत्, भगवान् अतीव सन्तुष्ठ: भवेत् इति ।
यदुक्तं तत् सत्यमेव ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै- १५/८/२००९

No comments:

Post a Comment