Sunday, October 18, 2009

द्वयो: ब्रह्मचारिणो::कथा

पुरा कस्याश्चित् नद्या: तीरे एका युवी स्त्री स्वकीयेन त्रयोवर्षीयेण पुत्रेण सह निवसति स्म एकस्मिन् तीव्रे ग्रीष्मकाले नद्या: जलम् अपसृतं, तस्मात् कारणात् जना: जानुपरिमितं जले चलन्त: नदीं क्रामितुं शक्तवन्त: ।

एकदा सा ग्रामपरिसरप्रदेशत: इन्धनाय काष्ठम् आनेतुं गृहात् निर्गत्य पद्भ्यां नदीम् अक्रामत् । गृहं प्रत्यागनसमये यदा सा नदीतीरं प्राप्ता, तदा जलप्लुतं नदीं दृष्ट्वा सन्त्रासा अभूत् । पर्वतप्रदेशे पतिता अतिवृष्टिकारणात्:नदी बहुलीभूता आसीत् । तस्या: त्रयोवर्षीयं पुत्रं विचिन्त्य सा चिन्तामग्ना, व्याकुला च अभवत् । गृहात् बहि: आगत्य भ्रमन्नेव बालक: निदीतीरं प्राप्य तत्रत्ये पूरे निमज्जते इति भीत्या सा भूय: चिन्ताकुला मुग्धा च अभुत् ।

तस्मिन्नेव समये द्वौ सुयष्ठियुक्तौ वटू मार्गे गच्छन्तौ आस्ताम् । रुदन्ती याचमाना च सा नदीं क्रामितुं ब्रह्मचारिणो: साहाय्यम् अयाचत । गृहस्य परिसरे क्रीडन्तं तस्या: बालकंप्रति अपि अवदत् । स्त्रिय: न स्प्रष्टव्या: इत्यस्य निष्ठूरं/कठिनं नियमंप्रति तौ ब्रह्न्मचारिणौ स्मृतवन्तौ, यत: तत् कृत्यं मनसि आशां जनयति इति । अपिच महिलाया: सङ्कत्यां नैव भवितव्यम् ।

हर्षनन्द: नाम ब्रह्मचा्री स्वयम् एतत् नियमं स्मृत्वा यून्या: महिलायै/या: साहाय्यं कर्तुं न शक्नोमि इत्युक्तवान् च । परन्तु, तस्य मित्रं देवानन्द: झटिति/सपद्येव तां मातरं स्कन्धयो:
नीत्वा/स्थापयित्वा नद्या: शक्तिमत् प्रवाहस्य विरुद्ध् तरणं कर्तुं आरब्दवान् । तां महिलां सुरक्षतया नद्या: अपरं तीरं प्राप्य प्रत्यागतवान् च । तदनन्तरं ब्रह्मचारिणौ आश्रमंप्रति
प्रवासं/प्रयाणम् अनुवर्तितवन्तौ – यत्र तौ तयो: गुरुणा सह उषितवन्तौ । हर्षानन्द:, य: महिलाया: याचनां निराकृतवान्, तस्य मित्रस्य नियमोल्लङ्कनविषयंप्रति विश्वासं कर्तुं न अशक्नोत् । मार्गे सततम् अस्मिन्विषये चिन्तयन् स्वगतं किमपि मर्मरध्वन्यां वदति स्म।

यदा तौ आश्रमं प्राप्तवन्तौ, गुरु: तौ तयो: दिनं कथं प्राचलत् इति अपृच्छत् । उत्तेजन /उत्तापशील: हर्षनन्द: झटिति निन्दनस्वरेण तस्य मित्रस्य दुराचरणंप्रति अकथयत् । यदा
गुरु:अपरं ब्रह्मचारिणम् अपृच्छत्, तदा दयानन्द: अवदत्, यद्यपि अहं मातरं नद्या:: तीरान्तरम् अनयम्, इदानीं तद्विषयं व्यस्मरम् /विस्मृतवान् च । परन्तु, मम मित्रं इतोऽपि तां महिलां तस्य मनसि वहन्नस्ति इति मन्ये ।

देवानन्दस्य ब्यवहारेण सन्तुष्ठ: गुरु: अवदत् यत्, स: तस्य विवेकस्य सदुपयोगं कृत्वा मातु: साहाय्यम् अकरोत् । भगवद्गीतायां प्रतिपादितस्य कापट्यस्य/दाम्भिकताया:अर्थमपि गुरु: व्यवृणोत् ।

अय्यर् सुब्रह्मणिय:, चेम्बूर्, मुम्बै – १/८/०९

1 comment: