Sunday, October 18, 2009

(2)
सुब्रमणिय अय्यर्, फ्रीमोण्ड्, अमेरिका
To: miteshkatira@gmail.com
Date: Monday, May 29, 2006, 11:29 PA
Sub: कुशलम्
नमस्ते मितेष् महोदय,,

भवाब् शिबिरात् इदानीम् प्रत्यागतवान् इति मन्ये । अहं मम पत्न्या सह मै मासस्य १६ दिनाङ्के मध्याह्ने SFO विमानपत्तनं प्राप्तवान् । भारतदेशम् अमेरिका देशस्य समयस्य अपेक्षया १२।३० घण्टा: यावत् अग्रे व्रतते ।एतस्य कारणात् मुम्बै नगरात् मङ्गल वासरे प्रात: ३।३० वादने प्रस्ताय तस्मिन्नेव दिने अत्रत्य मध्यान्हे प्राप्तवन्तौ । अस्माकं कनिष्ठ पुत्र: तस्य पात्ब्या सह आवयो: स्वागतार्थं विमानदलम् आगतवान् ।.

अत्र वातावरणं बहु शैत्यम् अस्ति । साप्ताहे तदा तदा लघु वृष्ट्या सह मध्ये ,मध्ये सूर्यप्रकाशमपि दृश्यते भारतदेशे इव उष्णं, स्वेद: वा किञ्चिदपि न वर्तते, अत: अत्र स्वेदकस्य आवश्यकता नास्ति । इत:परं सूर्यप्रकाशं वर्धते इति अत्रत्य जना: वदन्ति ।
.
मम् कुमार: विगते साप्ताहे एव samskritham 98 iइति मुदुपण्यं (fon t) मम सङ्कणकयन्त्त्रे स्थापितवान्, परं अनभ्यासकारणत: अहम् एवमेव नागरिलिप्या सन्देशं प्रेषयितुम् न शक्नोमि । एतस्य कृते कि्ञ्चित् पूर्वाभ्यासम् आवश्यकमस्ति ।. मम पुत्रस्य गृहे न केवलं सङ्कणकद्वयम् अस्ति, अपि तु Cannon नामकं Xerox-fax-scanner मिश्रितं यन्ब्त्रमपि वर्तते ।..

मे मासस्य २० तमे दिनाङ्के फ्रीमोण्ड् नगरे चिन्मया संस्थाया: वार्षिक बालोत्सवं प्राचलत्, यत्र अस्माकं अष्ट वर्षीया पौत्री अपि एकस्मिन् कार्यक्रमे भागं ऊढवती । कार्यक्रमस्य अन्ते नूतनानां संस्कृत छात्राणाम् एकं लघु नाटकम;पि अभूत् । एतत् नाटकम् एतेषां छात्राणां शिक्षणस्य दृष्ट्या सम्यक् आसीत् इति मन्ये । अस्माकं संसकृतभारत्या: शिक्षका: एव अत्र पाठयन्ति इति अहं श्रुतवान् ।.

संस्कृतभाषाया: प्रचाराय यावच्छक्यम् उद्यमं करोमि । प्राय: अचिरादेव एकं लघु शिबिरं चालयितुं सन्दर्भं(अवसरं) उपल्भ्यते इति मम मन: वदति । भवतां सर्वेषां शुभेच्छया सह मम स्वप्नं साकारं भवेत् इति मन्ये ।.

मम लेखने दोषा: भवन्ति एव ॥ कृपया मा हसतु । भवत: पत्सङ्केतं प्रेषयति वा? शीघ्रमेव नागरिलिप्या सन्देशं प्रेषयामि ।

स्वस्तिरस्तु, भवदीय: सुब्रह्मणिय:

No comments:

Post a Comment